Declension table of ?viśvajanman

Deva

NeuterSingularDualPlural
Nominativeviśvajanma viśvajanmanī viśvajanmāni
Vocativeviśvajanman viśvajanma viśvajanmanī viśvajanmāni
Accusativeviśvajanma viśvajanmanī viśvajanmāni
Instrumentalviśvajanmanā viśvajanmabhyām viśvajanmabhiḥ
Dativeviśvajanmane viśvajanmabhyām viśvajanmabhyaḥ
Ablativeviśvajanmanaḥ viśvajanmabhyām viśvajanmabhyaḥ
Genitiveviśvajanmanaḥ viśvajanmanoḥ viśvajanmanām
Locativeviśvajanmani viśvajanmanoḥ viśvajanmasu

Compound viśvajanma -

Adverb -viśvajanma -viśvajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria