Declension table of viśvajanmanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvajanmā | viśvajanmānau | viśvajanmānaḥ |
Vocative | viśvajanman | viśvajanmānau | viśvajanmānaḥ |
Accusative | viśvajanmānam | viśvajanmānau | viśvajanmanaḥ |
Instrumental | viśvajanmanā | viśvajanmabhyām | viśvajanmabhiḥ |
Dative | viśvajanmane | viśvajanmabhyām | viśvajanmabhyaḥ |
Ablative | viśvajanmanaḥ | viśvajanmabhyām | viśvajanmabhyaḥ |
Genitive | viśvajanmanaḥ | viśvajanmanoḥ | viśvajanmanām |
Locative | viśvajanmani | viśvajanmanoḥ | viśvajanmasu |