Declension table of ?viśvajanīyā

Deva

FeminineSingularDualPlural
Nominativeviśvajanīyā viśvajanīye viśvajanīyāḥ
Vocativeviśvajanīye viśvajanīye viśvajanīyāḥ
Accusativeviśvajanīyām viśvajanīye viśvajanīyāḥ
Instrumentalviśvajanīyayā viśvajanīyābhyām viśvajanīyābhiḥ
Dativeviśvajanīyāyai viśvajanīyābhyām viśvajanīyābhyaḥ
Ablativeviśvajanīyāyāḥ viśvajanīyābhyām viśvajanīyābhyaḥ
Genitiveviśvajanīyāyāḥ viśvajanīyayoḥ viśvajanīyānām
Locativeviśvajanīyāyām viśvajanīyayoḥ viśvajanīyāsu

Adverb -viśvajanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria