Declension table of ?viśvajanīya

Deva

NeuterSingularDualPlural
Nominativeviśvajanīyam viśvajanīye viśvajanīyāni
Vocativeviśvajanīya viśvajanīye viśvajanīyāni
Accusativeviśvajanīyam viśvajanīye viśvajanīyāni
Instrumentalviśvajanīyena viśvajanīyābhyām viśvajanīyaiḥ
Dativeviśvajanīyāya viśvajanīyābhyām viśvajanīyebhyaḥ
Ablativeviśvajanīyāt viśvajanīyābhyām viśvajanīyebhyaḥ
Genitiveviśvajanīyasya viśvajanīyayoḥ viśvajanīyānām
Locativeviśvajanīye viśvajanīyayoḥ viśvajanīyeṣu

Compound viśvajanīya -

Adverb -viśvajanīyam -viśvajanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria