Declension table of ?viśvajanīna

Deva

MasculineSingularDualPlural
Nominativeviśvajanīnaḥ viśvajanīnau viśvajanīnāḥ
Vocativeviśvajanīna viśvajanīnau viśvajanīnāḥ
Accusativeviśvajanīnam viśvajanīnau viśvajanīnān
Instrumentalviśvajanīnena viśvajanīnābhyām viśvajanīnaiḥ viśvajanīnebhiḥ
Dativeviśvajanīnāya viśvajanīnābhyām viśvajanīnebhyaḥ
Ablativeviśvajanīnāt viśvajanīnābhyām viśvajanīnebhyaḥ
Genitiveviśvajanīnasya viśvajanīnayoḥ viśvajanīnānām
Locativeviśvajanīne viśvajanīnayoḥ viśvajanīneṣu

Compound viśvajanīna -

Adverb -viśvajanīnam -viśvajanīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria