Declension table of ?viśvajana

Deva

MasculineSingularDualPlural
Nominativeviśvajanaḥ viśvajanau viśvajanāḥ
Vocativeviśvajana viśvajanau viśvajanāḥ
Accusativeviśvajanam viśvajanau viśvajanān
Instrumentalviśvajanena viśvajanābhyām viśvajanaiḥ viśvajanebhiḥ
Dativeviśvajanāya viśvajanābhyām viśvajanebhyaḥ
Ablativeviśvajanāt viśvajanābhyām viśvajanebhyaḥ
Genitiveviśvajanasya viśvajanayoḥ viśvajanānām
Locativeviśvajane viśvajanayoḥ viśvajaneṣu

Compound viśvajana -

Adverb -viśvajanam -viśvajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria