Declension table of ?viśvaikasāra

Deva

NeuterSingularDualPlural
Nominativeviśvaikasāram viśvaikasāre viśvaikasārāṇi
Vocativeviśvaikasāra viśvaikasāre viśvaikasārāṇi
Accusativeviśvaikasāram viśvaikasāre viśvaikasārāṇi
Instrumentalviśvaikasāreṇa viśvaikasārābhyām viśvaikasāraiḥ
Dativeviśvaikasārāya viśvaikasārābhyām viśvaikasārebhyaḥ
Ablativeviśvaikasārāt viśvaikasārābhyām viśvaikasārebhyaḥ
Genitiveviśvaikasārasya viśvaikasārayoḥ viśvaikasārāṇām
Locativeviśvaikasāre viśvaikasārayoḥ viśvaikasāreṣu

Compound viśvaikasāra -

Adverb -viśvaikasāram -viśvaikasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria