Declension table of ?viśvaharyata

Deva

MasculineSingularDualPlural
Nominativeviśvaharyataḥ viśvaharyatau viśvaharyatāḥ
Vocativeviśvaharyata viśvaharyatau viśvaharyatāḥ
Accusativeviśvaharyatam viśvaharyatau viśvaharyatān
Instrumentalviśvaharyatena viśvaharyatābhyām viśvaharyataiḥ viśvaharyatebhiḥ
Dativeviśvaharyatāya viśvaharyatābhyām viśvaharyatebhyaḥ
Ablativeviśvaharyatāt viśvaharyatābhyām viśvaharyatebhyaḥ
Genitiveviśvaharyatasya viśvaharyatayoḥ viśvaharyatānām
Locativeviśvaharyate viśvaharyatayoḥ viśvaharyateṣu

Compound viśvaharyata -

Adverb -viśvaharyatam -viśvaharyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria