Declension table of viśvagūrtiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvagūrtiḥ | viśvagūrtī | viśvagūrtayaḥ |
Vocative | viśvagūrte | viśvagūrtī | viśvagūrtayaḥ |
Accusative | viśvagūrtim | viśvagūrtī | viśvagūrtīn |
Instrumental | viśvagūrtinā | viśvagūrtibhyām | viśvagūrtibhiḥ |
Dative | viśvagūrtaye | viśvagūrtibhyām | viśvagūrtibhyaḥ |
Ablative | viśvagūrteḥ | viśvagūrtibhyām | viśvagūrtibhyaḥ |
Genitive | viśvagūrteḥ | viśvagūrtyoḥ | viśvagūrtīnām |
Locative | viśvagūrtau | viśvagūrtyoḥ | viśvagūrtiṣu |