Declension table of ?viśvagūrta

Deva

NeuterSingularDualPlural
Nominativeviśvagūrtam viśvagūrte viśvagūrtāni
Vocativeviśvagūrta viśvagūrte viśvagūrtāni
Accusativeviśvagūrtam viśvagūrte viśvagūrtāni
Instrumentalviśvagūrtena viśvagūrtābhyām viśvagūrtaiḥ
Dativeviśvagūrtāya viśvagūrtābhyām viśvagūrtebhyaḥ
Ablativeviśvagūrtāt viśvagūrtābhyām viśvagūrtebhyaḥ
Genitiveviśvagūrtasya viśvagūrtayoḥ viśvagūrtānām
Locativeviśvagūrte viśvagūrtayoḥ viśvagūrteṣu

Compound viśvagūrta -

Adverb -viśvagūrtam -viśvagūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria