Declension table of ?viśvaguru

Deva

MasculineSingularDualPlural
Nominativeviśvaguruḥ viśvagurū viśvaguravaḥ
Vocativeviśvaguro viśvagurū viśvaguravaḥ
Accusativeviśvagurum viśvagurū viśvagurūn
Instrumentalviśvaguruṇā viśvagurubhyām viśvagurubhiḥ
Dativeviśvagurave viśvagurubhyām viśvagurubhyaḥ
Ablativeviśvaguroḥ viśvagurubhyām viśvagurubhyaḥ
Genitiveviśvaguroḥ viśvagurvoḥ viśvagurūṇām
Locativeviśvagurau viśvagurvoḥ viśvaguruṣu

Compound viśvaguru -

Adverb -viśvaguru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria