Declension table of ?viśvagudh

Deva

NeuterSingularDualPlural
Nominativeviśvaghut viśvagudhī viśvagundhi
Vocativeviśvaghut viśvagudhī viśvagundhi
Accusativeviśvaghut viśvagudhī viśvagundhi
Instrumentalviśvagudhā viśvaghudbhyām viśvaghudbhiḥ
Dativeviśvagudhe viśvaghudbhyām viśvaghudbhyaḥ
Ablativeviśvagudhaḥ viśvaghudbhyām viśvaghudbhyaḥ
Genitiveviśvagudhaḥ viśvagudhoḥ viśvagudhām
Locativeviśvagudhi viśvagudhoḥ viśvaghutsu

Compound viśvaghut -

Adverb -viśvaghut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria