Declension table of ?viśvagudh

Deva

MasculineSingularDualPlural
Nominativeviśvaghut viśvagudhau viśvagudhaḥ
Vocativeviśvaghut viśvagudhau viśvagudhaḥ
Accusativeviśvagudham viśvagudhau viśvagudhaḥ
Instrumentalviśvagudhā viśvaghudbhyām viśvaghudbhiḥ
Dativeviśvagudhe viśvaghudbhyām viśvaghudbhyaḥ
Ablativeviśvagudhaḥ viśvaghudbhyām viśvaghudbhyaḥ
Genitiveviśvagudhaḥ viśvagudhoḥ viśvagudhām
Locativeviśvagudhi viśvagudhoḥ viśvaghutsu

Compound viśvaghut -

Adverb -viśvaghut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria