Declension table of viśvaguṇādarśa

Deva

MasculineSingularDualPlural
Nominativeviśvaguṇādarśaḥ viśvaguṇādarśau viśvaguṇādarśāḥ
Vocativeviśvaguṇādarśa viśvaguṇādarśau viśvaguṇādarśāḥ
Accusativeviśvaguṇādarśam viśvaguṇādarśau viśvaguṇādarśān
Instrumentalviśvaguṇādarśena viśvaguṇādarśābhyām viśvaguṇādarśaiḥ viśvaguṇādarśebhiḥ
Dativeviśvaguṇādarśāya viśvaguṇādarśābhyām viśvaguṇādarśebhyaḥ
Ablativeviśvaguṇādarśāt viśvaguṇādarśābhyām viśvaguṇādarśebhyaḥ
Genitiveviśvaguṇādarśasya viśvaguṇādarśayoḥ viśvaguṇādarśānām
Locativeviśvaguṇādarśe viśvaguṇādarśayoḥ viśvaguṇādarśeṣu

Compound viśvaguṇādarśa -

Adverb -viśvaguṇādarśam -viśvaguṇādarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria