Declension table of ?viśvagotryā

Deva

FeminineSingularDualPlural
Nominativeviśvagotryā viśvagotrye viśvagotryāḥ
Vocativeviśvagotrye viśvagotrye viśvagotryāḥ
Accusativeviśvagotryām viśvagotrye viśvagotryāḥ
Instrumentalviśvagotryayā viśvagotryābhyām viśvagotryābhiḥ
Dativeviśvagotryāyai viśvagotryābhyām viśvagotryābhyaḥ
Ablativeviśvagotryāyāḥ viśvagotryābhyām viśvagotryābhyaḥ
Genitiveviśvagotryāyāḥ viśvagotryayoḥ viśvagotryāṇām
Locativeviśvagotryāyām viśvagotryayoḥ viśvagotryāsu

Adverb -viśvagotryam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria