Declension table of ?viśvagotra

Deva

NeuterSingularDualPlural
Nominativeviśvagotram viśvagotre viśvagotrāṇi
Vocativeviśvagotra viśvagotre viśvagotrāṇi
Accusativeviśvagotram viśvagotre viśvagotrāṇi
Instrumentalviśvagotreṇa viśvagotrābhyām viśvagotraiḥ
Dativeviśvagotrāya viśvagotrābhyām viśvagotrebhyaḥ
Ablativeviśvagotrāt viśvagotrābhyām viśvagotrebhyaḥ
Genitiveviśvagotrasya viśvagotrayoḥ viśvagotrāṇām
Locativeviśvagotre viśvagotrayoḥ viśvagotreṣu

Compound viśvagotra -

Adverb -viśvagotram -viśvagotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria