Declension table of ?viśvagocarā

Deva

FeminineSingularDualPlural
Nominativeviśvagocarā viśvagocare viśvagocarāḥ
Vocativeviśvagocare viśvagocare viśvagocarāḥ
Accusativeviśvagocarām viśvagocare viśvagocarāḥ
Instrumentalviśvagocarayā viśvagocarābhyām viśvagocarābhiḥ
Dativeviśvagocarāyai viśvagocarābhyām viśvagocarābhyaḥ
Ablativeviśvagocarāyāḥ viśvagocarābhyām viśvagocarābhyaḥ
Genitiveviśvagocarāyāḥ viśvagocarayoḥ viśvagocarāṇām
Locativeviśvagocarāyām viśvagocarayoḥ viśvagocarāsu

Adverb -viśvagocaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria