Declension table of ?viśvagocara

Deva

NeuterSingularDualPlural
Nominativeviśvagocaram viśvagocare viśvagocarāṇi
Vocativeviśvagocara viśvagocare viśvagocarāṇi
Accusativeviśvagocaram viśvagocare viśvagocarāṇi
Instrumentalviśvagocareṇa viśvagocarābhyām viśvagocaraiḥ
Dativeviśvagocarāya viśvagocarābhyām viśvagocarebhyaḥ
Ablativeviśvagocarāt viśvagocarābhyām viśvagocarebhyaḥ
Genitiveviśvagocarasya viśvagocarayoḥ viśvagocarāṇām
Locativeviśvagocare viśvagocarayoḥ viśvagocareṣu

Compound viśvagocara -

Adverb -viśvagocaram -viśvagocarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria