Declension table of ?viśvagata

Deva

NeuterSingularDualPlural
Nominativeviśvagatam viśvagate viśvagatāni
Vocativeviśvagata viśvagate viśvagatāni
Accusativeviśvagatam viśvagate viśvagatāni
Instrumentalviśvagatena viśvagatābhyām viśvagataiḥ
Dativeviśvagatāya viśvagatābhyām viśvagatebhyaḥ
Ablativeviśvagatāt viśvagatābhyām viśvagatebhyaḥ
Genitiveviśvagatasya viśvagatayoḥ viśvagatānām
Locativeviśvagate viśvagatayoḥ viśvagateṣu

Compound viśvagata -

Adverb -viśvagatam -viśvagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria