Declension table of ?viśvagarbhā

Deva

FeminineSingularDualPlural
Nominativeviśvagarbhā viśvagarbhe viśvagarbhāḥ
Vocativeviśvagarbhe viśvagarbhe viśvagarbhāḥ
Accusativeviśvagarbhām viśvagarbhe viśvagarbhāḥ
Instrumentalviśvagarbhayā viśvagarbhābhyām viśvagarbhābhiḥ
Dativeviśvagarbhāyai viśvagarbhābhyām viśvagarbhābhyaḥ
Ablativeviśvagarbhāyāḥ viśvagarbhābhyām viśvagarbhābhyaḥ
Genitiveviśvagarbhāyāḥ viśvagarbhayoḥ viśvagarbhāṇām
Locativeviśvagarbhāyām viśvagarbhayoḥ viśvagarbhāsu

Adverb -viśvagarbham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria