Declension table of ?viśvagarbha

Deva

NeuterSingularDualPlural
Nominativeviśvagarbham viśvagarbhe viśvagarbhāṇi
Vocativeviśvagarbha viśvagarbhe viśvagarbhāṇi
Accusativeviśvagarbham viśvagarbhe viśvagarbhāṇi
Instrumentalviśvagarbheṇa viśvagarbhābhyām viśvagarbhaiḥ
Dativeviśvagarbhāya viśvagarbhābhyām viśvagarbhebhyaḥ
Ablativeviśvagarbhāt viśvagarbhābhyām viśvagarbhebhyaḥ
Genitiveviśvagarbhasya viśvagarbhayoḥ viśvagarbhāṇām
Locativeviśvagarbhe viśvagarbhayoḥ viśvagarbheṣu

Compound viśvagarbha -

Adverb -viśvagarbham -viśvagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria