Declension table of ?viśvagarbha

Deva

MasculineSingularDualPlural
Nominativeviśvagarbhaḥ viśvagarbhau viśvagarbhāḥ
Vocativeviśvagarbha viśvagarbhau viśvagarbhāḥ
Accusativeviśvagarbham viśvagarbhau viśvagarbhān
Instrumentalviśvagarbheṇa viśvagarbhābhyām viśvagarbhaiḥ viśvagarbhebhiḥ
Dativeviśvagarbhāya viśvagarbhābhyām viśvagarbhebhyaḥ
Ablativeviśvagarbhāt viśvagarbhābhyām viśvagarbhebhyaḥ
Genitiveviśvagarbhasya viśvagarbhayoḥ viśvagarbhāṇām
Locativeviśvagarbhe viśvagarbhayoḥ viśvagarbheṣu

Compound viśvagarbha -

Adverb -viśvagarbham -viśvagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria