Declension table of ?viśvagandhā

Deva

FeminineSingularDualPlural
Nominativeviśvagandhā viśvagandhe viśvagandhāḥ
Vocativeviśvagandhe viśvagandhe viśvagandhāḥ
Accusativeviśvagandhām viśvagandhe viśvagandhāḥ
Instrumentalviśvagandhayā viśvagandhābhyām viśvagandhābhiḥ
Dativeviśvagandhāyai viśvagandhābhyām viśvagandhābhyaḥ
Ablativeviśvagandhāyāḥ viśvagandhābhyām viśvagandhābhyaḥ
Genitiveviśvagandhāyāḥ viśvagandhayoḥ viśvagandhānām
Locativeviśvagandhāyām viśvagandhayoḥ viśvagandhāsu

Adverb -viśvagandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria