Declension table of ?viśvagandha

Deva

NeuterSingularDualPlural
Nominativeviśvagandham viśvagandhe viśvagandhāni
Vocativeviśvagandha viśvagandhe viśvagandhāni
Accusativeviśvagandham viśvagandhe viśvagandhāni
Instrumentalviśvagandhena viśvagandhābhyām viśvagandhaiḥ
Dativeviśvagandhāya viśvagandhābhyām viśvagandhebhyaḥ
Ablativeviśvagandhāt viśvagandhābhyām viśvagandhebhyaḥ
Genitiveviśvagandhasya viśvagandhayoḥ viśvagandhānām
Locativeviśvagandhe viśvagandhayoḥ viśvagandheṣu

Compound viśvagandha -

Adverb -viśvagandham -viśvagandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria