Declension table of viśvagandhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvagandham | viśvagandhe | viśvagandhāni |
Vocative | viśvagandha | viśvagandhe | viśvagandhāni |
Accusative | viśvagandham | viśvagandhe | viśvagandhāni |
Instrumental | viśvagandhena | viśvagandhābhyām | viśvagandhaiḥ |
Dative | viśvagandhāya | viśvagandhābhyām | viśvagandhebhyaḥ |
Ablative | viśvagandhāt | viśvagandhābhyām | viśvagandhebhyaḥ |
Genitive | viśvagandhasya | viśvagandhayoḥ | viśvagandhānām |
Locative | viśvagandhe | viśvagandhayoḥ | viśvagandheṣu |