Declension table of viśvagaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvagaḥ | viśvagau | viśvagāḥ |
Vocative | viśvaga | viśvagau | viśvagāḥ |
Accusative | viśvagam | viśvagau | viśvagān |
Instrumental | viśvagena | viśvagābhyām | viśvagaiḥ |
Dative | viśvagāya | viśvagābhyām | viśvagebhyaḥ |
Ablative | viśvagāt | viśvagābhyām | viśvagebhyaḥ |
Genitive | viśvagasya | viśvagayoḥ | viśvagānām |
Locative | viśvage | viśvagayoḥ | viśvageṣu |