Declension table of viśvadīpa

Deva

MasculineSingularDualPlural
Nominativeviśvadīpaḥ viśvadīpau viśvadīpāḥ
Vocativeviśvadīpa viśvadīpau viśvadīpāḥ
Accusativeviśvadīpam viśvadīpau viśvadīpān
Instrumentalviśvadīpena viśvadīpābhyām viśvadīpaiḥ
Dativeviśvadīpāya viśvadīpābhyām viśvadīpebhyaḥ
Ablativeviśvadīpāt viśvadīpābhyām viśvadīpebhyaḥ
Genitiveviśvadīpasya viśvadīpayoḥ viśvadīpānām
Locativeviśvadīpe viśvadīpayoḥ viśvadīpeṣu

Compound viśvadīpa -

Adverb -viśvadīpam -viśvadīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria