Declension table of ?viśvadhenā

Deva

FeminineSingularDualPlural
Nominativeviśvadhenā viśvadhene viśvadhenāḥ
Vocativeviśvadhene viśvadhene viśvadhenāḥ
Accusativeviśvadhenām viśvadhene viśvadhenāḥ
Instrumentalviśvadhenayā viśvadhenābhyām viśvadhenābhiḥ
Dativeviśvadhenāyai viśvadhenābhyām viśvadhenābhyaḥ
Ablativeviśvadhenāyāḥ viśvadhenābhyām viśvadhenābhyaḥ
Genitiveviśvadhenāyāḥ viśvadhenayoḥ viśvadhenānām
Locativeviśvadhenāyām viśvadhenayoḥ viśvadhenāsu

Adverb -viśvadhenam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria