Declension table of ?viśvadhara

Deva

MasculineSingularDualPlural
Nominativeviśvadharaḥ viśvadharau viśvadharāḥ
Vocativeviśvadhara viśvadharau viśvadharāḥ
Accusativeviśvadharam viśvadharau viśvadharān
Instrumentalviśvadhareṇa viśvadharābhyām viśvadharaiḥ viśvadharebhiḥ
Dativeviśvadharāya viśvadharābhyām viśvadharebhyaḥ
Ablativeviśvadharāt viśvadharābhyām viśvadharebhyaḥ
Genitiveviśvadharasya viśvadharayoḥ viśvadharāṇām
Locativeviśvadhare viśvadharayoḥ viśvadhareṣu

Compound viśvadhara -

Adverb -viśvadharam -viśvadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria