Declension table of ?viśvadhāyas

Deva

MasculineSingularDualPlural
Nominativeviśvadhāyān viśvadhāyāṃsau viśvadhāyāṃsaḥ
Vocativeviśvadhāyan viśvadhāyāṃsau viśvadhāyāṃsaḥ
Accusativeviśvadhāyāṃsam viśvadhāyāṃsau viśvadhāyasaḥ
Instrumentalviśvadhāyasā viśvadhāyobhyām viśvadhāyobhiḥ
Dativeviśvadhāyase viśvadhāyobhyām viśvadhāyobhyaḥ
Ablativeviśvadhāyasaḥ viśvadhāyobhyām viśvadhāyobhyaḥ
Genitiveviśvadhāyasaḥ viśvadhāyasoḥ viśvadhāyasām
Locativeviśvadhāyasi viśvadhāyasoḥ viśvadhāyaḥsu

Compound viśvadhāyas -

Adverb -viśvadhāyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria