Declension table of ?viśvadhātṛ

Deva

MasculineSingularDualPlural
Nominativeviśvadhātā viśvadhātārau viśvadhātāraḥ
Vocativeviśvadhātaḥ viśvadhātārau viśvadhātāraḥ
Accusativeviśvadhātāram viśvadhātārau viśvadhātṝn
Instrumentalviśvadhātrā viśvadhātṛbhyām viśvadhātṛbhiḥ
Dativeviśvadhātre viśvadhātṛbhyām viśvadhātṛbhyaḥ
Ablativeviśvadhātuḥ viśvadhātṛbhyām viśvadhātṛbhyaḥ
Genitiveviśvadhātuḥ viśvadhātroḥ viśvadhātṝṇām
Locativeviśvadhātari viśvadhātroḥ viśvadhātṛṣu

Compound viśvadhātṛ -

Adverb -viśvadhātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria