Declension table of ?viśvadhārin

Deva

NeuterSingularDualPlural
Nominativeviśvadhāri viśvadhāriṇī viśvadhārīṇi
Vocativeviśvadhārin viśvadhāri viśvadhāriṇī viśvadhārīṇi
Accusativeviśvadhāri viśvadhāriṇī viśvadhārīṇi
Instrumentalviśvadhāriṇā viśvadhāribhyām viśvadhāribhiḥ
Dativeviśvadhāriṇe viśvadhāribhyām viśvadhāribhyaḥ
Ablativeviśvadhāriṇaḥ viśvadhāribhyām viśvadhāribhyaḥ
Genitiveviśvadhāriṇaḥ viśvadhāriṇoḥ viśvadhāriṇām
Locativeviśvadhāriṇi viśvadhāriṇoḥ viśvadhāriṣu

Compound viśvadhāri -

Adverb -viśvadhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria