Declension table of ?viśvadhāra

Deva

NeuterSingularDualPlural
Nominativeviśvadhāram viśvadhāre viśvadhārāṇi
Vocativeviśvadhāra viśvadhāre viśvadhārāṇi
Accusativeviśvadhāram viśvadhāre viśvadhārāṇi
Instrumentalviśvadhāreṇa viśvadhārābhyām viśvadhāraiḥ
Dativeviśvadhārāya viśvadhārābhyām viśvadhārebhyaḥ
Ablativeviśvadhārāt viśvadhārābhyām viśvadhārebhyaḥ
Genitiveviśvadhārasya viśvadhārayoḥ viśvadhārāṇām
Locativeviśvadhāre viśvadhārayoḥ viśvadhāreṣu

Compound viśvadhāra -

Adverb -viśvadhāram -viśvadhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria