Declension table of ?viśvadhāman

Deva

NeuterSingularDualPlural
Nominativeviśvadhāma viśvadhāmnī viśvadhāmāni
Vocativeviśvadhāman viśvadhāma viśvadhāmnī viśvadhāmāni
Accusativeviśvadhāma viśvadhāmnī viśvadhāmāni
Instrumentalviśvadhāmnā viśvadhāmabhyām viśvadhāmabhiḥ
Dativeviśvadhāmne viśvadhāmabhyām viśvadhāmabhyaḥ
Ablativeviśvadhāmnaḥ viśvadhāmabhyām viśvadhāmabhyaḥ
Genitiveviśvadhāmnaḥ viśvadhāmnoḥ viśvadhāmnām
Locativeviśvadhāmni viśvadhāmani viśvadhāmnoḥ viśvadhāmasu

Compound viśvadhāma -

Adverb -viśvadhāma -viśvadhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria