Declension table of ?viśvadhā

Deva

MasculineSingularDualPlural
Nominativeviśvadhāḥ viśvadhau viśvadhāḥ
Vocativeviśvadhāḥ viśvadhau viśvadhāḥ
Accusativeviśvadhām viśvadhau viśvadhāḥ viśvadhaḥ
Instrumentalviśvadhā viśvadhābhyām viśvadhābhiḥ
Dativeviśvadhe viśvadhābhyām viśvadhābhyaḥ
Ablativeviśvadhaḥ viśvadhābhyām viśvadhābhyaḥ
Genitiveviśvadhaḥ viśvadhoḥ viśvadhām viśvadhanām
Locativeviśvadhi viśvadhoḥ viśvadhāsu

Compound viśvadhā -

Adverb -viśvadham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria