Declension table of ?viśvadhṛkā

Deva

FeminineSingularDualPlural
Nominativeviśvadhṛkā viśvadhṛke viśvadhṛkāḥ
Vocativeviśvadhṛke viśvadhṛke viśvadhṛkāḥ
Accusativeviśvadhṛkām viśvadhṛke viśvadhṛkāḥ
Instrumentalviśvadhṛkayā viśvadhṛkābhyām viśvadhṛkābhiḥ
Dativeviśvadhṛkāyai viśvadhṛkābhyām viśvadhṛkābhyaḥ
Ablativeviśvadhṛkāyāḥ viśvadhṛkābhyām viśvadhṛkābhyaḥ
Genitiveviśvadhṛkāyāḥ viśvadhṛkayoḥ viśvadhṛkāṇām
Locativeviśvadhṛkāyām viśvadhṛkayoḥ viśvadhṛkāsu

Adverb -viśvadhṛkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria