Declension table of viśvadhṛkDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvadhṛk | viśvadhṛkau | viśvadhṛkaḥ |
Vocative | viśvadhṛk | viśvadhṛkau | viśvadhṛkaḥ |
Accusative | viśvadhṛkam | viśvadhṛkau | viśvadhṛkaḥ |
Instrumental | viśvadhṛkā | viśvadhṛgbhyām | viśvadhṛgbhiḥ |
Dative | viśvadhṛke | viśvadhṛgbhyām | viśvadhṛgbhyaḥ |
Ablative | viśvadhṛkaḥ | viśvadhṛgbhyām | viśvadhṛgbhyaḥ |
Genitive | viśvadhṛkaḥ | viśvadhṛkoḥ | viśvadhṛkām |
Locative | viśvadhṛki | viśvadhṛkoḥ | viśvadhṛkṣu |