Declension table of ?viśvadhṛk

Deva

MasculineSingularDualPlural
Nominativeviśvadhṛk viśvadhṛkau viśvadhṛkaḥ
Vocativeviśvadhṛk viśvadhṛkau viśvadhṛkaḥ
Accusativeviśvadhṛkam viśvadhṛkau viśvadhṛkaḥ
Instrumentalviśvadhṛkā viśvadhṛgbhyām viśvadhṛgbhiḥ
Dativeviśvadhṛke viśvadhṛgbhyām viśvadhṛgbhyaḥ
Ablativeviśvadhṛkaḥ viśvadhṛgbhyām viśvadhṛgbhyaḥ
Genitiveviśvadhṛkaḥ viśvadhṛkoḥ viśvadhṛkām
Locativeviśvadhṛki viśvadhṛkoḥ viśvadhṛkṣu

Compound viśvadhṛk -

Adverb -viśvadhṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria