Declension table of ?viśvadevya

Deva

NeuterSingularDualPlural
Nominativeviśvadevyam viśvadevye viśvadevyāni
Vocativeviśvadevya viśvadevye viśvadevyāni
Accusativeviśvadevyam viśvadevye viśvadevyāni
Instrumentalviśvadevyena viśvadevyābhyām viśvadevyaiḥ
Dativeviśvadevyāya viśvadevyābhyām viśvadevyebhyaḥ
Ablativeviśvadevyāt viśvadevyābhyām viśvadevyebhyaḥ
Genitiveviśvadevyasya viśvadevyayoḥ viśvadevyānām
Locativeviśvadevye viśvadevyayoḥ viśvadevyeṣu

Compound viśvadevya -

Adverb -viśvadevyam -viśvadevyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria