Declension table of ?viśvadevya

Deva

MasculineSingularDualPlural
Nominativeviśvadevyaḥ viśvadevyau viśvadevyāḥ
Vocativeviśvadevya viśvadevyau viśvadevyāḥ
Accusativeviśvadevyam viśvadevyau viśvadevyān
Instrumentalviśvadevyena viśvadevyābhyām viśvadevyaiḥ viśvadevyebhiḥ
Dativeviśvadevyāya viśvadevyābhyām viśvadevyebhyaḥ
Ablativeviśvadevyāt viśvadevyābhyām viśvadevyebhyaḥ
Genitiveviśvadevyasya viśvadevyayoḥ viśvadevyānām
Locativeviśvadevye viśvadevyayoḥ viśvadevyeṣu

Compound viśvadevya -

Adverb -viśvadevyam -viśvadevyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria