Declension table of ?viśvadevavat

Deva

NeuterSingularDualPlural
Nominativeviśvadevavat viśvadevavantī viśvadevavatī viśvadevavanti
Vocativeviśvadevavat viśvadevavantī viśvadevavatī viśvadevavanti
Accusativeviśvadevavat viśvadevavantī viśvadevavatī viśvadevavanti
Instrumentalviśvadevavatā viśvadevavadbhyām viśvadevavadbhiḥ
Dativeviśvadevavate viśvadevavadbhyām viśvadevavadbhyaḥ
Ablativeviśvadevavataḥ viśvadevavadbhyām viśvadevavadbhyaḥ
Genitiveviśvadevavataḥ viśvadevavatoḥ viśvadevavatām
Locativeviśvadevavati viśvadevavatoḥ viśvadevavatsu

Adverb -viśvadevavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria