Declension table of ?viśvadevavat

Deva

MasculineSingularDualPlural
Nominativeviśvadevavān viśvadevavantau viśvadevavantaḥ
Vocativeviśvadevavan viśvadevavantau viśvadevavantaḥ
Accusativeviśvadevavantam viśvadevavantau viśvadevavataḥ
Instrumentalviśvadevavatā viśvadevavadbhyām viśvadevavadbhiḥ
Dativeviśvadevavate viśvadevavadbhyām viśvadevavadbhyaḥ
Ablativeviśvadevavataḥ viśvadevavadbhyām viśvadevavadbhyaḥ
Genitiveviśvadevavataḥ viśvadevavatoḥ viśvadevavatām
Locativeviśvadevavati viśvadevavatoḥ viśvadevavatsu

Compound viśvadevavat -

Adverb -viśvadevavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria