Declension table of ?viśvadevanetrā

Deva

FeminineSingularDualPlural
Nominativeviśvadevanetrā viśvadevanetre viśvadevanetrāḥ
Vocativeviśvadevanetre viśvadevanetre viśvadevanetrāḥ
Accusativeviśvadevanetrām viśvadevanetre viśvadevanetrāḥ
Instrumentalviśvadevanetrayā viśvadevanetrābhyām viśvadevanetrābhiḥ
Dativeviśvadevanetrāyai viśvadevanetrābhyām viśvadevanetrābhyaḥ
Ablativeviśvadevanetrāyāḥ viśvadevanetrābhyām viśvadevanetrābhyaḥ
Genitiveviśvadevanetrāyāḥ viśvadevanetrayoḥ viśvadevanetrāṇām
Locativeviśvadevanetrāyām viśvadevanetrayoḥ viśvadevanetrāsu

Adverb -viśvadevanetram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria