Declension table of ?viśvadevabhakta

Deva

MasculineSingularDualPlural
Nominativeviśvadevabhaktaḥ viśvadevabhaktau viśvadevabhaktāḥ
Vocativeviśvadevabhakta viśvadevabhaktau viśvadevabhaktāḥ
Accusativeviśvadevabhaktam viśvadevabhaktau viśvadevabhaktān
Instrumentalviśvadevabhaktena viśvadevabhaktābhyām viśvadevabhaktaiḥ viśvadevabhaktebhiḥ
Dativeviśvadevabhaktāya viśvadevabhaktābhyām viśvadevabhaktebhyaḥ
Ablativeviśvadevabhaktāt viśvadevabhaktābhyām viśvadevabhaktebhyaḥ
Genitiveviśvadevabhaktasya viśvadevabhaktayoḥ viśvadevabhaktānām
Locativeviśvadevabhakte viśvadevabhaktayoḥ viśvadevabhakteṣu

Compound viśvadevabhakta -

Adverb -viśvadevabhaktam -viśvadevabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria