Declension table of ?viśvadevā

Deva

FeminineSingularDualPlural
Nominativeviśvadevā viśvadeve viśvadevāḥ
Vocativeviśvadeve viśvadeve viśvadevāḥ
Accusativeviśvadevām viśvadeve viśvadevāḥ
Instrumentalviśvadevayā viśvadevābhyām viśvadevābhiḥ
Dativeviśvadevāyai viśvadevābhyām viśvadevābhyaḥ
Ablativeviśvadevāyāḥ viśvadevābhyām viśvadevābhyaḥ
Genitiveviśvadevāyāḥ viśvadevayoḥ viśvadevānām
Locativeviśvadevāyām viśvadevayoḥ viśvadevāsu

Adverb -viśvadevam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria