Declension table of ?viśvadeva

Deva

NeuterSingularDualPlural
Nominativeviśvadevam viśvadeve viśvadevāni
Vocativeviśvadeva viśvadeve viśvadevāni
Accusativeviśvadevam viśvadeve viśvadevāni
Instrumentalviśvadevena viśvadevābhyām viśvadevaiḥ
Dativeviśvadevāya viśvadevābhyām viśvadevebhyaḥ
Ablativeviśvadevāt viśvadevābhyām viśvadevebhyaḥ
Genitiveviśvadevasya viśvadevayoḥ viśvadevānām
Locativeviśvadeve viśvadevayoḥ viśvadeveṣu

Compound viśvadeva -

Adverb -viśvadevam -viśvadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria