Declension table of ?viśvadarśatā

Deva

FeminineSingularDualPlural
Nominativeviśvadarśatā viśvadarśate viśvadarśatāḥ
Vocativeviśvadarśate viśvadarśate viśvadarśatāḥ
Accusativeviśvadarśatām viśvadarśate viśvadarśatāḥ
Instrumentalviśvadarśatayā viśvadarśatābhyām viśvadarśatābhiḥ
Dativeviśvadarśatāyai viśvadarśatābhyām viśvadarśatābhyaḥ
Ablativeviśvadarśatāyāḥ viśvadarśatābhyām viśvadarśatābhyaḥ
Genitiveviśvadarśatāyāḥ viśvadarśatayoḥ viśvadarśatānām
Locativeviśvadarśatāyām viśvadarśatayoḥ viśvadarśatāsu

Adverb -viśvadarśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria