Declension table of viśvadaivataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvadaivatam | viśvadaivate | viśvadaivatāni |
Vocative | viśvadaivata | viśvadaivate | viśvadaivatāni |
Accusative | viśvadaivatam | viśvadaivate | viśvadaivatāni |
Instrumental | viśvadaivatena | viśvadaivatābhyām | viśvadaivataiḥ |
Dative | viśvadaivatāya | viśvadaivatābhyām | viśvadaivatebhyaḥ |
Ablative | viśvadaivatāt | viśvadaivatābhyām | viśvadaivatebhyaḥ |
Genitive | viśvadaivatasya | viśvadaivatayoḥ | viśvadaivatānām |
Locative | viśvadaivate | viśvadaivatayoḥ | viśvadaivateṣu |