Declension table of ?viśvadaiva

Deva

NeuterSingularDualPlural
Nominativeviśvadaivam viśvadaive viśvadaivāni
Vocativeviśvadaiva viśvadaive viśvadaivāni
Accusativeviśvadaivam viśvadaive viśvadaivāni
Instrumentalviśvadaivena viśvadaivābhyām viśvadaivaiḥ
Dativeviśvadaivāya viśvadaivābhyām viśvadaivebhyaḥ
Ablativeviśvadaivāt viśvadaivābhyām viśvadaivebhyaḥ
Genitiveviśvadaivasya viśvadaivayoḥ viśvadaivānām
Locativeviśvadaive viśvadaivayoḥ viśvadaiveṣu

Compound viśvadaiva -

Adverb -viśvadaivam -viśvadaivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria