Declension table of ?viśvadāvya

Deva

NeuterSingularDualPlural
Nominativeviśvadāvyam viśvadāvye viśvadāvyāni
Vocativeviśvadāvya viśvadāvye viśvadāvyāni
Accusativeviśvadāvyam viśvadāvye viśvadāvyāni
Instrumentalviśvadāvyena viśvadāvyābhyām viśvadāvyaiḥ
Dativeviśvadāvyāya viśvadāvyābhyām viśvadāvyebhyaḥ
Ablativeviśvadāvyāt viśvadāvyābhyām viśvadāvyebhyaḥ
Genitiveviśvadāvyasya viśvadāvyayoḥ viśvadāvyānām
Locativeviśvadāvye viśvadāvyayoḥ viśvadāvyeṣu

Compound viśvadāvya -

Adverb -viśvadāvyam -viśvadāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria