Declension table of ?viśvadāvanā

Deva

FeminineSingularDualPlural
Nominativeviśvadāvanā viśvadāvane viśvadāvanāḥ
Vocativeviśvadāvane viśvadāvane viśvadāvanāḥ
Accusativeviśvadāvanām viśvadāvane viśvadāvanāḥ
Instrumentalviśvadāvanayā viśvadāvanābhyām viśvadāvanābhiḥ
Dativeviśvadāvanāyai viśvadāvanābhyām viśvadāvanābhyaḥ
Ablativeviśvadāvanāyāḥ viśvadāvanābhyām viśvadāvanābhyaḥ
Genitiveviśvadāvanāyāḥ viśvadāvanayoḥ viśvadāvanānām
Locativeviśvadāvanāyām viśvadāvanayoḥ viśvadāvanāsu

Adverb -viśvadāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria