Declension table of viśvadāvāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvadāvā | viśvadāve | viśvadāvāḥ |
Vocative | viśvadāve | viśvadāve | viśvadāvāḥ |
Accusative | viśvadāvām | viśvadāve | viśvadāvāḥ |
Instrumental | viśvadāvayā | viśvadāvābhyām | viśvadāvābhiḥ |
Dative | viśvadāvāyai | viśvadāvābhyām | viśvadāvābhyaḥ |
Ablative | viśvadāvāyāḥ | viśvadāvābhyām | viśvadāvābhyaḥ |
Genitive | viśvadāvāyāḥ | viśvadāvayoḥ | viśvadāvānām |
Locative | viśvadāvāyām | viśvadāvayoḥ | viśvadāvāsu |