Declension table of ?viśvadāvā

Deva

FeminineSingularDualPlural
Nominativeviśvadāvā viśvadāve viśvadāvāḥ
Vocativeviśvadāve viśvadāve viśvadāvāḥ
Accusativeviśvadāvām viśvadāve viśvadāvāḥ
Instrumentalviśvadāvayā viśvadāvābhyām viśvadāvābhiḥ
Dativeviśvadāvāyai viśvadāvābhyām viśvadāvābhyaḥ
Ablativeviśvadāvāyāḥ viśvadāvābhyām viśvadāvābhyaḥ
Genitiveviśvadāvāyāḥ viśvadāvayoḥ viśvadāvānām
Locativeviśvadāvāyām viśvadāvayoḥ viśvadāvāsu

Adverb -viśvadāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria